B 27-12(2) Nāradahorā
Manuscript culture infobox
Filmed in: B 27/12
Title: Guṇottaranāradahorādisaṅgraha
Dimensions: 23 x 5 cm x 21 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects:
Date:
Acc No.: NAK 7/7
Remarks:
Reel No. B 27/12 (2)
Inventory No. 34926
Title Nāradahorā
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 23.0 x 5.0 cm
Binding Hole(s) 1 in the center left
Folios 5
Lines per Folio 6
Foliation figures on the verso; in the middle left-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 7/7
Manuscript Features
Excerpts
«Beginning»
sarveṣāṃ gardabhānān tu śarkarā kṣīrasaṃyutā |
bhojanaṃ ṣaṣṭhikān tat tu ghṛtena saha dāpayet |
sarveṣāṃ garddabhānān tu trāsaḥ sannidhikāraṇaṃ |
oṁ namo bhagavate rudrāya svāhā |
sarveṣāṃ garddabhānāṃ sannidhīkṛya chedanamantraḥ |
oṁ namo bhagavate kālacakrāya vici(!) 2 chinda 2 bhinda 2 bhara 2 pūraya 2 me ramaya 2 loḍaya 2 bhāṣaya 2 hana(!) 2 daha 2 paca 2 matha 2 bhuru(!) 2 suru(!) 2 vijñaptaya 2 krasa 2 nṛtya 2 taṭa 2 keturi 2 āmaṇḍale saṃpraveśaya 2 phaṭ vijayoddhaṃ phaṭ kālacakram ājñāpayati svāhā || ❁ || (fol. 48v3–49r1)
«End»
hakāre dṛśyate kāryaṃ arthañ caiva bhaviṣyati ||
paribhāṣa mukhalakṣmī(!) sarvathā na ca cintitaṃ || 51 ||
kṣakāre arthalābhaṃ ca śatrunāśaṃ bhaviṣyati |
saṃgamaṃ bhṛtyagarbha <<ś ca>>sya vṛddhiḥ sarvatra saṃpadā || 52 || (fol. 52r5–52v1)
«Colophon»
nāradahorā samāptāḥ(!) || ❁ || (fol. 25v1)
Microfilm Details
Reel No. B 27/12
Date of Filming 02-10-1970
Exposures 44
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/SD
Date 05-02-2014
Bibliography