B 27-12(2) Nāradahorā

Manuscript culture infobox

Filmed in: B 27/12
Title: Guṇottaranāradahorādisaṅgraha
Dimensions: 23 x 5 cm x 21 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects:
Date:
Acc No.: NAK 7/7
Remarks:


Reel No. B 27/12 (2)

Inventory No. 34926

Title Nāradahorā

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 23.0 x 5.0 cm

Binding Hole(s) 1 in the center left

Folios 5

Lines per Folio 6

Foliation figures on the verso; in the middle left-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 7/7

Manuscript Features

Excerpts

«Beginning»

sarveṣāṃ gardabhānān tu śarkarā kṣīrasaṃyutā |

bhojanaṃ ṣaṣṭhikān tat tu ghṛtena saha dāpayet |

sarveṣāṃ garddabhānān tu trāsaḥ sannidhikāraṇaṃ |

oṁ namo bhagavate rudrāya svāhā |

sarveṣāṃ garddabhānāṃ sannidhīkṛya chedanamantraḥ |

oṁ namo bhagavate kālacakrāya vici(!) 2 chinda 2 bhinda 2 bhara 2 pūraya 2 me ramaya 2 loḍaya 2 bhāṣaya 2 hana(!) 2 daha 2 paca 2 matha 2 bhuru(!) 2 suru(!) 2 vijñaptaya 2 krasa 2 nṛtya 2 taṭa 2 keturi 2 āmaṇḍale saṃpraveśaya 2 phaṭ vijayoddhaṃ phaṭ kālacakram ājñāpayati svāhā || ❁ || (fol. 48v3–49r1)

«End»

hakāre dṛśyate kāryaṃ arthañ caiva bhaviṣyati ||

paribhāṣa mukhalakṣmī(!) sarvathā na ca cintitaṃ || 51 ||

kṣakāre arthalābhaṃ ca śatrunāśaṃ bhaviṣyati |

saṃgamaṃ bhṛtyagarbha <<ś ca>>sya vṛddhiḥ sarvatra saṃpadā || 52 || (fol. 52r5–52v1)


«Colophon»

nāradahorā samāptāḥ(!) || ❁ || (fol. 25v1)

Microfilm Details

Reel No. B 27/12

Date of Filming 02-10-1970

Exposures 44

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/SD

Date 05-02-2014

Bibliography